________________ 112 सुशीलनाममालायां * अग्रेसरनामानि * पुरोगमः' पुरोगामी, प्रष्ठो ऽप्रतःसर स्तथा। अग्रसरः पुरोग श्च, ह्य ग्रेगू° ३च पुरःसरः / / 777 // * अतिथिनामानि * प्राघूर्णक' श्च प्राघूण:२, स्यादाऽऽतिथ्यो' ऽतिथि स्तथा। आवेशिक तथा ऽऽगन्तुः, अभ्यागतो,' ऽपि कथ्यते // 77 // * प्रातिथ्यनामानि 8 प्रातिथ्य' मातिथेयो च, स्यादा ऽऽवेशिक मित्यपि / .. सूर्यास्तात् परमायातः, सूर्योढः' कथ्यते हि सः // 776 // * पाद्यनाम * पाद्य' भवति तल्लोके, पादप्रक्षालनाय यत् / * अर्घ्यनाम अयं पूजाकृते तोयं, दीयते तत्र कथ्यते // 780 // * अभ्युत्थाननाम * सत्कारस्य क्रियोत्थाय, अभ्युत्थान' ञ्च गौरवम् / . * व्यथकनामानि * . . अरुन्तुद' श्च मर्मस्पृक, व्यथक श्चापि कथ्यते // 781 //