________________ तृतीयो मर्त्यविभाग: 111 * मन्थरनाम * मन्थरो' मन्दगामी च, यः शनै श्चलतोह सः // 771 // * अनुकामीननाम * कामंगाम्यनुकामीन:२, स्वेच्छाचारी जनो भवेत् / ___ॐ अत्यन्तीननाम * अत्यन्तीनो' ऽत्यन्तगामी 2, बहुगन्ता जनः स्मृतः // 772 / / * सेवक नामानि * अनुगो' नुचर' श्चैवा,-ऽनुप्लवो ऽभिचर’ स्तथा / सहाय श्चानुगामी चा,-ऽऽनुजीवी स्याद् च सेवकः // 773 / / , * सेवानामानि * सेवा' भक्ति श्च शुश्रूषा, परिचर्या प्रसादना' / उपास्ति' रुपचार ३च, परीष्टि: स्यादुपासना // 774 // पर्यषणा' * वरिवस्या'१, भवेदाराधना१२ च सा। * पदातिकनामानि * पादचारी' पदाति 2 श्च, पादातिकः पदातिकः // 775 // पदाजि चापि पादाजिः, पदिक: पदग स्तथा। पत्तिः पद्ग° ३च पादात.११, पद्भ्यां चलति स भवेत् // 776 //