________________ 110 सुशीलनाममालायां * पथिकनामानि * प्रवासी' पथिकः पान्थो, ऽध्वनीन४ ३चा ऽध्वग' स्तथा / अध्वन्यो देशिक" श्चैव, कथितो मार्ग गन्तरि // 767 // * पथिकसार्थनाम * हारिः' पथिकसार्थ: स्यात्, पथिकानां समूहके / ॐ पाथेयनाम * पाथेयं' शम्बल 2 ञ्चापि, पथि खाद्ये निगद्यते // 768 / / * जङ्घालनाम * प्रतिजव' श्च जङ्घालो, वेगवानुच्यते जनः / * जङ्घाकरनामानि (r) जङ्घाकरिक' -जाचिकौर, जङ्घाकर श्च कथ्यते // 769 / / * त्वरितनामानि * जवी' च जवन 2 श्चापि, त्वरितो बहुवेगवान् / * वेगनामानि * जवो' वाजर स्तथा वैगो', रयो रह स्तथा तरः // 770 // प्रसर" श्च स्यद श्चैव, वेगनामानि सन्ति वै /