________________ तृतीयो मर्त्यविभागः 16 * अनुपदिनाम है अनुपदी' तथा ऽन्वेष्टार, पश्चाद् गन्तरि मानवे / / 762 // * समर्थनामानि * सहः' क्षमः२ समर्थ इच, प्रभविष्णु स्तथैव च / प्रलम्भूष्णुः प्रभूष्णु श्च, शक्त" श्चेति समर्थकाः / / 763 // ॐ भूतात्तनाम * प्राविष्ट' श्चापि भूतात्तो, भूतग्रस्तो हि कथ्यते / * शिथिलनाम (r) शिथिल' इच श्लयो नाम, बन्धभेदो निगद्यते // 764 // ॐ अङ्गमर्दनाम * संवाहको' ऽङ्गमर्दः२ स्यात्, शरीर मर्दको जनः / ॐ नष्टबोजनाम * निष्कलो' नष्टबीजः स्यात्, सत्त्वेन रहितो जनः // 765 / / . . ॐ उपविष्टनाम * उपविष्ट' स्तथाऽऽसीनः२, कथ्यते उपविष्टकः / ऊर्ध्व ऊर्ध्वन्दमरे श्चैव, स्थित श्चेत्यपि मन्यते // 766 //