________________ सुशीलनाममालायां * मषीभाजननामानि * मषिधानं' मषीधानं२, मषीभाजन मित्यपि / मषिकूपी मषीकूपी, पात्र मस्या: निगद्यते // 746 // * मसोनामानि * . . मसी' मसि श्च मेला च, मलिनम्बु मषी मषिः / * कुलश्रेष्ठिनामानि * कुलक' श्च कुलश्रेष्ठी, कुलिको ऽपि निगद्यते // 750 / / * द्यूतकारकनाम * द्यूतकर्ता भवेल्लोके, सभिको' द्यूतकारक: / * द्यूतकृत्नामानि 8 द्यूद्यूतत्' कितवः प्रोक्तो, धूर्तो ऽक्षधूर्त एव च / / 751 // अक्षदेवी स एव स्या-दक्ष >व्यति यो जनः / * द्यूतनामानि * अक्षवती' पणः२ द्यूतं३, कैतवं स्याद् दुरोदरम् // 752 / / * अक्षनामानि * . पाशक:' प्रासको ऽक्षः स्याद्, द्यूतस्थान हि देवनः /