________________ तृतीयो मर्त्यविभागः 107 * अक्षपणनामानि * प्रक्षपणो' ग्लहो ग्लहिः, द्यूताय कल्पितं धनन् / / 753 / / ___* शारिफलनामानि * स्यात् शालिफलक' शालि-फल' मष्टापद स्तथा / * शारनामानि * शारि' श्च खेलनी शारः, कथ्यन्ते शारसंज्ञकाः // 754 / / परिणायो' ऽपि शारीणां, नयन स्यात् समन्ततः / * प्राणि तनाम * प्राणियुद्ध क्रिया क्रीडा, प्राणिद्यूतं समाह्वयः // 755 // * व्यालग्राहिनामानि * अहितुण्डिक' नामास्ति, व्यालग्राहो' तथैव च / माहितुण्डिक नामापि, स एव कथ्यते किल // 756 / / ___मनोजवनामानि * मनोजवस' प्राख्यातः, ताततुल्यो मनोजवः / . * देशकनाम * . शासनं कुरुते यो हि, स शास्ता' देशक स्तथा // 757 / / नाम *