________________ तृतीयो मर्त्य विभागः 105 प्रास्था स्थानं तथाऽऽस्थानी , * पर्षत् 1 0 च गरिषद्'१ घटा१२ // 743 // गोष्ठी 13 त्रयोदशं नाम समिते मिसंग्रहे / * ज्यौतिषिकनामानि * सांवत्सर' श्च दैवज्ञो, ज्योतिषिको निमित्तवित् // 744 // नैमित्तिक ३च नैमित्तो, ज्ञानी कान्तिक स्तथा / मौहत्तिक श्च मौहूर्तः१०, ईक्षरिणको 1 विप्रग्निकः१२॥७४५॥ प्रादेशी13 गणक१४ श्चेति, नामानि दर्शितानि वै / * तान्त्रिकनाम * सैद्धान्तिको' हि शाखज्ञः, तान्त्रिको ऽपि च कथ्यते // 746 // * लेखकनामानि * लेख्को' ऽक्षरचञ्चु ३च, करणो ऽक्षरजीवकः / तथाऽक्षरचरण श्चापि, लिपिकर श्च वणिक: / / 747 // लिविकर श्च कायस्थो , ऽक्षरचुञ्चु१० श्च कथ्यते / * लिपिनामानि * लेख: स्याक्षरन्यासो, लिखिता च लिपि लिविः // 748 //