________________ ES सुशीलनाममालायां * मुण्डनाम * मुण्ड' श्च मुण्डितो' नाम, केशरहित उच्यते / * केशिकनामानि * केशव:१ केशिकः२ केशी, केशवान् कथ्यते जनः // 700 // * केकरनाम के केकरो' वलिर' श्चेति, प्रोक्तो वक्राक्षिवान् जनः / * तुण्डिभनामानि * तुण्डिलो' वृद्धनाभि श्च, तुण्डिभ: स्यात् पृथूदरः / / 701 // ___* रोगिणोनामानि * प्रातुरो' रोगितो' ग्लानो, व्याधितो ऽयमितो ऽपटुः / विकृत प्रामयावीस्या-दभ्यान्तो ग्लास्नु' रेव च // 702 // दङ्घरोगी' तु दर्गुणोरे, दद्रुरोगी च दद्रुणः / पामनः पामर' श्चापि, कच्छुर श्चर्मरोगवान् / / 06 // सातिसार ' स्तथैवाऽतो-सारको 2 चातिसारको। वातकी' वातरोगी२ स्यात्, श्लेष्मण:१ श्लेष्मल:२ कफी / / 704 / / चिल्ल' श्च चुल्ल' च पिल्ल. इच, क्लिन्ननेत्रो ऽक्षि रोगवान् / अर्शसो' गुदरोगो स्या-दर्शोयुक्२ चापि कथ्यते // 705 / / मूर्छालो' मूच्छितो मूर्तः, विसंज्ञः कथ्यते जनः / किलासी' सिध्मल श्चापि, जनः स्याच्छ्वेतकुष्ठमन् // 706 //