________________ तृतीयो मर्त्य विभागः 67 * पित्तनामानि * पित्तं तथा पलाग्नि इच, मायु: श्च पललज्वरः / तथाऽग्निरेचक' श्चेति, पित्तनामानि कथ्यते // 707 // * कफनामानि के कफ' स्तथा बलाश श्च, श्लेष्मा खेट स्तथा खट:५। शिवानक स्तथा स्नेह-भू श्चेति कफनामकाः // 708 // * रोगनामानि * रुगा' ऽऽतको रुजा' रोगो', व्याधि५ रपाटवं तथा। पाम प्रामयः प्राकल्यं. मान्द्य तथा ऽऽमनं'' गदः१२ // 706 // उपताप१३ स्तथैवास्ति, रोगनाम निरूपणे / क्षयरोगनामानि के राजयक्ष्मा' क्षयः शोषो', यक्ष्मा चापि निगद्यते // 710 // * क्षुतस्यनामानि * क्षुत्' क्षुत ञ्च क्षव श्चापि, छिका देश्या च मन्यताम् / - कासनाम * कासो' विशेष प्रख्यातः, स एव क्षवथु' भवेत् // 711 //