________________ सुशीलनाममालायां के किरातनामानि * अल्पतनु' श्च पृश्नि: स्यात्, किरातो लधुदेहवान् / के कुब्जनामानि * कुब्ज' श्च गडुलो न्युज', स्त्रीणि नामानि सन्ति वै // 661 // . के कुरिण नाम के कुणि' स्तु कुकर श्चापि, कथ्यते कुणिनामनि / के वामननामानि के खर्व' श्च खर्वशाख' श्च, निखर्व: खट्टन स्तथा // 692 // ह्रस्व' च वामन श्चेति, कथ्यते ह्रस्वबोधने / * बधिरनामानि * एडो' ऽकर्ण इच बधिरः, श्रुतिांवकल४ इत्यपि // 66 // * दुश्चमेनामानि के वण्ड' श्च शिपिविष्टः स्याद्, दुश्चर्मा च द्विनग्नकः / के खजनामानि के खजश्व खक:२ खोर:३, खोड श्चेत्यपि कश्यते // 664 // * विकलाङ्गनाम के पोगण्डो' हीन देहोऽस्ति, विकलाङ्गो ऽपि स भवेत् /