________________ तृतीयो मर्त्य विभाग: उदरी तुन्दिभ श्चोद-रिक: उदरिल' स्तथा। * अनासिक नामानि के अनासिक'-श्च विप्र श्च, विख श्च विखु रित्यपि // 685 // * चिपिटनासिकस्यनामानि के प्रवनाटो' ऽवटीट२ श्चा,-ऽवभ्रटो नतनासिके / चिपिटो नम्रनासिक-श्चेति चिपिटनासिके // 686 // के तीक्ष्णनासिकस्यनाम * स्यात् तीक्ष्णनासिकावान् वै, खरणा' श्च खरणस:२ / के लघुनासिकस्यनाम * तथा लघुनासिकावान्, नः क्षुद्रः क्षुद्रनासिक:२।६८७।। कथ्यते विकटघोरणः', खुरणा' श्च खुरणसः / उन्नस' उ नासिकोऽपि, कथ्यते उचनासिके / / 688 / / के पगुनामानि के पंगुः श्रोण:२ पंगुलश्च , पीठसर्पो तथैव च / * खल्वाट नामानि के . खलति' श्चापि खल्वाट:२, खलत ऐन्द्रलुप्तिकः // 686 // वभ्र 5 श्च शिपिविष्ट श्च, कथ्यते पण्डित रिह। के कारणस्यनामानि के एकाक्षः' कननः काण, एकदृक् चापि कथ्यते // 660 //