________________ सुशीलनाममालायां * उपहारनाम * उपहारो' बलि श्चाथ, बलिदाने भवेद् द्वयम् / * विह्वलनाम के भयभीतो जनः ख्यातो, विक्लवो' विह्वल२ स्तथा // 680 / / * स्थूलनामानि के . स्थूलः' पीवा च पीन: इच, पीवरः स्यात् तथैव च / * चक्षुष्यनाम है चक्षुष्यः सुभगो' नाम, सुन्दरस्य च वस्तुनः // 681 // * दुष्यनाम' अक्षिगत' स्तथा द्वेष्यो', द्वेष्ये वस्तुनि कथ्यते / * पुष्ट नामानि * अंसल' श्चापि निर्दिग्धो, मांसलो बलवान् बली // 682 / / उपचितोऽपि सर्वत्र, कथ्यते पुष्ट वाचकः / * दुर्बलनामानि * अमांसो' दुर्बन: क्षाम:, कृशः क्षोण' स्तनु स्तथा // 683 // तलिन: पेलव८ छात, श्चेति दुर्बलवाचकाः / * तुन्दिलनामानि के पिचिण्डिलो' बृहत्कुक्षि२,-स्तुन्दी' तुन्दिक -तुन्दिलौ' // 684 //