________________ 60 ममालायां निकारो' विप्रकार श्चा,-ऽत्याकार श्च तिरस्क्रिया / कथितो ऽभिभव श्चेति, तिरस्कारार्थ वाचकः // 670 / / ___ * वञ्चितनाम * वञ्चितो' विप्रलब्ध स्तु, द्वयं स्याद् वञ्चिते जने / ___ * निद्रालुनामानि * शयालु' श्चापि निद्रालुः२, स्वप्नक च शयनोत्सुके / / 671 // प्रासनिः शयमानस्तु, घरिणतः' प्रचलायितः / * निद्रानामानि * निद्राणः' शायितः२ सुप्त.3, निद्रां प्राप्तो जनो भवेत् / 672 / / * जागरूक नामानि * जागरूको' विना निद्रां, जागरिता च जागरो' / * जागरणनामानि * जागर्या' जागरा' चापि, जागरण ञ्च जागर: // 673 / / विश्वद्रयङ् चापि विष्वव्यङ२, सर्वत्र गन्तुको जनः / . सध्रयङ' तु सह गन्ता स्यात्, देवव्यङ' देवपूजकः // 674 / / ___ * तिर्यग्गमननाम * . तिर्यऊ ' भवेद् व क्रगामी, खगादौ च प्रयुज्यते /