________________ तृतीयो मर्त्यविभागः 89 * दुष्टबुद्धिमाननाम * अनिष्टदुष्टधी' श्चापि, विवशो' दुष्टबुद्धिमान् / * बद्धनामानि * बद्धो' नद्धः श्च यन्त्रितः, कीलितः संयतः५ सितः // 664 // तथा सन्दानित श्चापि, प्रोक्तं निगडितः किल / * बन्धननाम * उद्वान' बन्धनं चेति, बन्धनस्य हि नाम वै // 66 // * हतनामानि * हत:' स्याद् प्रतिबद्ध' श्च, प्रतिहतो' मनोहतः / . * तिरस्कृतनाम * अधिक्षिप्तः' प्रतिक्षिप्तः२, तिरस्कृत जनो भवेत् // 666 / / निष्कासितो' ऽवकृष्ट 2 श्च, निस्सारितो ऽपि कथ्यते / प्रात्तगन्धो' ऽभिभूत श्च, परास्त जनो भवेत् // 667 / / न्यक्कृतो' धिक्कृत श्चापि, स्यादपध्वस्त३ एव सः। प्रात्तगन्धो ऽपि तस्यैव, नामास्ति व्यवहारतः // 668 / / ‘विप्रकृतो निकृतो ऽपि, निस्तेजो हि जनो भवेत् / * तिरस्कारनामानि * न्यकार:१ परिभाव श्च, परिभवः पराभव:४ // 666 / /