________________ सुशीलनाममालायां * विचेतानामानि ... अन्तर्मनाः' विचेता श्च, विमना: दुर्मना अपि // 656 / / * मत्तनामानि * - मत्तः' शौण्ड 2 स्तथा क्षीबः, उत्कट श्चापि कथ्यते / * उत्सुकनामानि * उन्मना उत्सुक उत्कर, उत्कण्ठित स्तथोच्यते // 660 / / निन्दितनामानि अभिशस्त' स्तथा वाच्यः२, क्षारित,श्चापि दूषितः / प्राक्षारितः प्रयुक्तोऽस्ति, सर्वत्र निन्दिते जने // 661 // - * कृतलक्षणनाम * पाहतलक्षणः' ख्यातो, गुणवान् कृतलक्षण / / * निर्लक्षणनाम * निर्गुणः पाण्डुरपृष्ठो', निर्लक्षरण 2 ३च कथ्यते / / 662 // ___* अस्थिरनाम * संङ्कसुको' ऽस्थिर: शब्द, श्चपले च भवेद् द्वयन् / ___ * मूकनाम * तूष्णींशील' ३च तूष्णीक:२, मूकार्थे कथ्यते बुधः / / 663 //