________________ तृतीयो मर्त्य विभागः 87 * धृष्टनामानि * धृष्टो' qष्णु वियात श्च, धृष्णक निर्लज्ज उच्यते / * विलक्षनाम * विक्षापन्नो' विलक्ष इच, विस्मयेन समन्वितः / 655 / / * अधृष्ट नामानि * शालीन: शारद चाथ, कथ्यते ऽवृष्टः एव हि / * शुभसंयुक्तनाम * शुभंयुः' शुभसंयुक्त, श्चेति माङ्गलिकं किल // 656 // ___* अहंकृतनामानि * प्रथाऽहंयु' रहंकारी, कथ्यते ऽहंकृतः पुनः / * कामुकनामानि * कमिता' कामुकः२ कम्रः, कामनः कमनो ऽनुक:६ // 657 / / कामयिता ऽभिको ऽभीक: , कमर' श्वापि कथ्यते / . * विप्लुतनामानि * विप्लुतः' पञ्चभद्र श्च, व्यसनी कथितं पुनः // 658 / / * हर्षमाणनामानि * हर्षमाणो' विकुर्वाण:२, प्रमना' हृष्टमानसः /