________________ तृतीयो मत्यैविभागः ऊषणा११ चोषणा 2 चापि चपला' 3 मागधी तथा। हि तण्डुलफला'५ चेति, कृष्णानामानि कथ्यते // 634 // *पिप्पलीमूलनामानिक पिप्पलीमूल' मित्येकं, ग्रन्थिकर चटकाशिर: / सर्वग्रन्थिक' मित्येवं, नाम ज्ञेयं चतुष्टयम् / / 635 // के त्रिकटुनामानि के ज्यूषणं त्रिकटु व्योषं, त्रिकटुक ञ्च कथ्यते / * जीरकनामानि के जीर' इच्च जोरको ऽजाजी, जरणो' जीरणः कणा // 636 / / * हिङ गुनामानि * वाह्लीक' जतुकं हिङगुः, सहस्रवेधि रामठम् / अत्युग्रा - गूढगन्धे च, कथ्यते भूतनाशनम् // 637 // * भक्षणनामानि * भक्षणं' जक्षणं जग्धि, जैमनं जमनं 'घसिः / पाहारो" sभ्यवहार इच, भोजनं जबनं तथा // 638 // अवष्वाण११ श्च विष्वाणो१२, लेहो न्याद४ इच खादनम्१५॥