________________ ततीयो मर्त्य विभाग: वासितं' भावितं धूपः, पुष्पाद्य श्च सुगन्धिते / स्वच्छं कृतं भवेद् वस्तु, संतृष्टं' शोधितं तथा // 622 / / * काञ्चिकनामानि * काञ्चिकं' काञ्जिकं चुक्र, कुञ्जसं कुण्डगोलकम् / कुल्माषाभिषुतः शुक्त, कुल्माषं तुषोदकम् // 623 // प्रारनाल deg सुवीराम्लं'१, धान्याम्ल 2 च महारसम्१३ / अवन्तिसोम 14 सौवीरं 15, रक्षोघ्नं 16 मधुरा तथा // 624 // उन्नाहं चापि धातुघ्नं 6, शुक्ल'२० चाऽभिषुतं२१ पुनः / गृहाम्बु२२ चेति नामानि, कथ्यन्ते पण्डितैः जनैः // 625 // * तैलस्यनामानि * तैलं स्नेहो म्रक्षण ञ्च, कथ्यते ऽभ्यञ्जलं तथा। * उपस्करस्यनामानि / वेषवारो' वेसवारो', वेशवार उपस्करः // 626 / / * तिन्तिडोकस्यनामानि * तिन्तिडोकं तथा बुक्र 2, वृक्षाम्ल मम्लवेतसः / * हरिद्र नामानि * हरिद्रा' वरणिनी२, निशा पीता च काञ्चनी // 627 //