________________ तृतीयो मर्त्यविभागः * पराधीन नामानि * परवशः' पराधीनः२, परायत्त श्च गृह्यकः / परतन्त्रः५ पुरच्छ द", प्रायत्तः परवान् वशः // 527 / / अधीन' 0 श्चापि निघ्नो' 'वै, आधोनः१२ कथ्यते बुधैः / * श्रीमतां नामानि * अथ श्रीमान्' च लक्ष्मोवान्, श्लीलः श्रील श्च लक्ष्मणः / / 528 / / स्यादिभ्य' स्तु समृद्धो वै, ऋद्ध' माढ्यो धनी -श्वरः / * लक्ष्मी नामानि * श्री' स्तु लक्ष्मो विभूति , ऋद्धि-सम्पत्ति -सम्पदः // 526 / / स्याद् दरिद्र' स्तथा दुःस्थः२, क्षुद्रो' दुविध-दुर्गतौ / कोकटो ऽकिञ्चनो' निःस्वो, __ दोनो नीचो'•ऽपि कथ्यते // 530 // * स्वामि नामानि * प्रय स्वामो' विभु भःि, परिवृढः प्रभुः पतिः / मधिप श्चाऽषिभू र?', नेता नाथ श्च नायकः१२ // 531 / /