________________ द्वितीयो देवविभागः भगिनी स्वामिनी प्रोक्ता भावो' विद्वान् हि कथ्यते / युवराजः' कुमार' श्च, स्य द् भर्तृ दारक स्तथा // 48 // बाला' वासूः२ कुमारी स्याद्, ___ मार्ष' आर्य श्च मारिषः / देवो' भट्टारको भूपः, श्यालो नृपस्य राष्ट्रियः' // 48 // स्याद् भर्तृ दारिका' सा तु, कथ्यते दुहिता बुधैः / देवी' कृताभिषेकाऽन्या, कथ्यते भट्टिनो' तथा // 460 // अज्जुका' चाऽर्जुका' चैव, कथिताः गणिकाः किल / नीचा' चेटी सखी हूतौ, हण्डे'-हजे'-हलाः क्रमात्॥४६१॥ अब्रह्मण्य' मवध्योक्ती, स्याद् ज्यायसी स्वसाऽत्तिका' / तथा भर्ताऽऽर्यपुत्रो' वै, . माताऽम्बा' कथ्यते बुधैः // 462 // भदन्ता' श्चापि वै ज्ञेयाः, सौगतप्रमुखाश्च ये। पूज्य' स्तत्रभवा नत्रभवांश्च भगवानपि // 463 // . इत्येवं कथ्यते पूज्ये, प्रयोज्यः पूज्यनामतः / भट्टो' भट्टारको देवः, पादा: भरटक४ स्तथा // 464 // गुरुपादाः यथा ज्ञेयाः, अर्हद्भट्टारक स्तथा। कुमारपालदेव श्चेत्यादयोऽनेकशब्दकाः // 465 //