________________ 62 सुशीलनाममालायां इति श्रीतपोगच्छाधिपति - सूरिचक्रचक्रवत्ति - भारतीयभंव्यविभूति - चिरंतनयुगप्रधानकल्प * सर्वतन्त्रस्वतन्त्र - श्रीकदम्बगिरिप्रमुखानेक * प्राचीन तीर्थोद्धारक - पञ्चप्रस्थानमयसूरिमन्त्रसमाराधक * शासन - सम्राट् . जगद्गुरु - भट्टारकाचार्य महाराजाधिराज - श्रीमद्विजय - नेमिसूरीश्वर - सुप्रसिद्ध पट्टालङ्कार - व्याकरणवाचस्पति / शास्त्र - विशारद - कविरत्न - साहित्यसम्राट् . साधिकसप्तलक्षश्लोक प्रमाण नूतन संस्कृत साहित्यसर्जक,- परमशासन प्रभावकाचार्य देवेश - श्रीमद्विजयलावण्यसुरीश्वर * पट्टधर - व्याकरणरत्न * शास्त्रविशारद - कविदिवाकर - देशनादक्ष - शासनप्रभावकाचार्य देव - धीमद्विजय - दक्ष सूरीश्वर * पट्टधर - साहित्यरत्न - शास्त्रविशारद - कविभूषण - 1 पञ्चप्रस्थानमयसूरिमन्त्रसमाराधक - शासनप्रभावकाचार्य - श्रीमद् - विजयसुशीलसूरिणा विरचितायां सुशीलनाममालायां - द्वितीयो - देवविमागः समाप्तः // 2 //