________________ द्वितीयो देवविभागः 56 मोहो' मौढ्य समानार्थः, चिन्ता ध्यानं तथैव च / अमर्षः' क्रोधसजातो, जिगोषोत्साहवान् गु. : // 472 // प्राकस्मिकं भयं त्रासः', स्यादाऽऽवेश' स्तथा किल / अपस्मारो ऽथ निर्वेदः', कथ्यते स्वावमाननम् // 473 // आवेग: ' स्यात् त्वरा तूरिणः३, संवेगः४ सम्भ्रम स्त्वरिः / अथ तर्क:' परामर्शो२, वितर्क श्च विमर्शनम् / ऊह' उन्नयनं चोहा ऽध्याहार श्चापि उच्यते // 474 / / अन्येषाञ्च गुणे दोषाऽऽरोपणं क्रियते च यत् / कथ्यते वल्वऽसूया' सा, लोकमध्ये तु पण्डितैः // 475 // * मृत्युनामानि * मृत्युः' कालो मृतिः२ संस्था, कालधर्मो निमीलनम् / पञ्चत्व मवसानं च, तथा निधन मत्ययः१० // 476 / / दीर्घनिद्रा'१ च दिष्टान्तः१२, परलोकगम' 3 स्तथा। नाशो१४ ऽस्तं 5 चेति मृत्योर्नामानि कथितानि वै // 487 // पुनः स्यात् सर्वगा मृत्युः र्मोरि' श्च मरकरे स्तथा / त्रयस्त्रिंशदमी भावाः, भवेयुर्व्यमिचारिणः // 478 / / कारणानि चकार्याणि, सहचारीरिण यानि वै। रत्यादेः स्थायिनो लोके, तानि चेन् नाटय-काव्ययोः // 476 // विभावा' चाऽनुभावा श्च, व्यभिचारिण एव वै। व्यक्तः स ते विभावाद्य :, स्धायिभावो भवेद् रसः // 40 //