________________ समासप्रकरणम् / 38 द्वन्द्व-तत्पुरुषयोः परपदस्यैव लिङ्गम् / कु - मयूर्यो / अर्धशाखा // 39 सेना-सुरा-च्छाया-शाला-निशान्तस्तत्पुरुषोवा क्लीबम् / शूरसेनम् / यवसुरम् / कुड्यच्छायम् / धेनुशालम् / देवनिशम् / पक्षे शूरसेना इत्यादि // 40 पूर्वपदार्थबाहुल्ये छायान्ततत्पुरुषः क्लीबम् / [ इथूणां छाया ] इक्षुच्छायम् // 41 आवन्तो द्विगुर्वा क्लीबम् / पञ्चखटुम् , पञ्चखट्टी // 42 अनो नलोपोऽपि / पञ्चतक्षम्, पञ्चतक्षी // 43 रात्राहाहान्ताः पुंस्येव / अहोरात्रः / पूर्वाह्नः। द्वयहः॥ 44 पुण्य-सुदिनाभ्यामहः सङ्ख्यापूर्व रात्रं च क्लीबम् / पुण्याहम् / सुदिनाहम् / त्रिरात्रम् // 45 क्रियाऽव्यय-विशेषणानां क्लीबत्वम् / एकवचनम् / सानन्दं नमति गुरुम् / प्राप्तः श्रेयस्तरम् // इति समासप्रक्रिया / ਸਵਸਵਵਸਰਵਵਸਕਦਵਵਰਟਵਰਕ इति श्री सिद्धान्तर निकायां शब्दानुशासने / सिबन्तवृत्तिः परिपूर्तिमगात् //