________________ - भारतीस्तवनम् / . 5---- (1) यन्नामस्मृतिमात्रतोऽपि कृतिनां वाचां विलासाः क्षणाद् जायन्ते प्रतिवादिकोविदमदध्वंसक्षमाः सर्वतः / / तां त्रैलोक्यगृहप्ररूढकुमतध्वान्तप्रदीपप्रभां वन्दे शारदचन्द्रसुन्दरमुखीं श्रीशारदां देवताम् // -श्रीवादिदेवमूरिः, स्याद्वादरत्नाकरे. 1) स्तुत्यं तन्नास्ति नूनं जगति न जनता यत्र बाधां विदध्या दन्योऽन्यस्पर्धिनोऽपित्वयि तु नुतिविधौ वादिनो निर्विवादा। / यत्तचित्रं न किञ्चित्स्फुरति मतिमतां मानसे विश्वमातः ! ब्राह्मि ! त्वं येन धत्से सकलजनमयं रूपमहन्मुखस्था / -श्रीमाणिक्यचन्द्रमूरिः, काव्यप्रकाशसङ्केते. | या कृत्स्नासुमतां सदा सुखकरा यां सेवते सद्गुणो A भारत्या लभते मुदं शिशुगणस्तस्यै कुरुध्वं नमः /