________________ प्रथमा प्राकृतशब्दरूपावलिः. ॥अथ हालिकशब्दः // एकवचनम् बहुवचनम् हलिओ हालिओ हलिआ हालिआ .. इत्यादि ॥अथ नाराचशब्दः // एकवचनम् बहुवचनम् प्रथमा नराओ नाराओ.. नराआ नाराआ __ इत्यादि ॥अथ कुमारशब्दः // एकवचनम् . बहुवचनम् प्रथमा कुमरो कुमारो कुमरा कुमारा इत्यादि / वाव्ययोत्खातादावदातः // 8 / 1 / 67 // इत्यनेनादेराकारस्य अद्वा भवति / केचित् ब्राह्मणपूर्वाह्नयोरपीच्छन्ति / बम्हणों, बाम्हणो। पुव्वण्हो, पुव्वाण्हो, इत्यादि, बम्हणो, बाम्हणो, इत्यत्र तु / पक्ष्म-श्म-ष्म-स्म-ह्मां म्हः / / 8. / 2 / 74 / / इत्यनेन ह्यस्य मह: / क्वचिच्च बम्भणो इत्यपि भवति / सिद्धान्ते माहणो इत्यपि भवति / यथा / उसभदत्तस्स माहणस्स / ॥अथ ग्रीष्मशब्दः // एकवचनम् बहुवचनम् प्रथमा गिम्हो गिम्हा द्वितीया गिम्हं गिम्हे गिम्हा . इत्यादि