________________ 70 ... प्राकृतशब्दरुपावलिः ॥अथ चामरशब्दः // एकवचनम् बहुवचनम् प्रथमा चमरो चामरो चमरा चामरा द्वितीया चमरं चामरं चमरे चामरे / चमरा चामरा - इत्यादि. . // अथ कालकशब्दः // एकवचनम् - बहुवचनम् प्रथमा कलओ कालओ कलआ कालआ . इत्यादि . ॥अथ स्थापितशब्दः // एकवचनम् - बहुवचनम् ठविओ ठाविओ ठविआ ठाविआ इत्यादि // अथ परिस्थापितशब्दः // एकवचनम् बहुवचनम् प्रथमा परिझुविओ परिठ्ठाविओ परिझुविआ परिठ्ठाविआ इत्यादि ॥अथ संस्थापितशब्दः॥ .. एकवचनम् . बहुवचनम् प्रथमा संठविओ संठाविओ संठविआ संठाविआ इत्यादि प्रथमा