SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ 37 प्राकृतशब्दरूपावलिः विंशत्यादेर्लुक् // 8 / 1 / 28 // इत्यनेनानुस्वारस्य लुक् / // अथ प्रतिभिन्नशब्दः // एकवचनम् बहुवचनम् प्रथमा पडिभिन्नो पडिभिन्ना द्वितीया पडिभिन्नं पडिभिन्ने पडिभिन्ना इत्यादि // अथ प्रतिहासशब्दः // .. एकवचनम् बहुवचनम् प्रथमा पडिहासो पडिहासा इत्यादि प्रत्यादौ डः / / 8 / 1. / 206 // इत्यनेन तस्य डकारः एवं प्रतिहार-प्रतिसारादयः / // अथ संपृक्तशब्दः // . : एकवचनम् बहुवचनम् प्रथमा संपुत्तो संपुत्ता इत्यादि / एवं पुत्रस्यापि पुत्तो पुत्ता / इत्यादि। . ... // अथ स्पृष्टशब्दः // एकवचनम् . बहुवचनम् प्रथमा पुट्ठो पुट्ठा द्वितीया पुढे - पुढे पुट्ठा ___ इत्यादि
SR No.004478
Book TitlePrakrit Shabda Rupavali
Original Sutra AuthorHemchandracharya
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy