________________ प्राकृतशब्दरूपावलिः ॥अथ मग्नशब्दः // ___ एकवचनम् बहुवचनम् प्रथमा . मग्गो मग्गा - इत्यादि // अथ निर्मग्नशब्दः // एकवचनम् : बहुवचनम् प्रथमा निम्मग्गो निम्मग्गा इत्यादि. ॥अथ कर्तव्यशब्दः // एकवचनम् बहुवचनम् प्रथमा कायव्वो कायव्वा द्वितीया कायव्वं कायव्वे कायव्या . इत्यादि ॥अथ लेखशब्दः॥ एकवचनम् बहुवचनम् . लेहा इत्यादि / लेखस्त्रिदशः / // अथ संस्कारशब्दः // एकवचनम् बहुवचनम् . प्रथमा सक्कारो सक्कारा प्रथमा इत्यादि