________________ भव्यक्षेत्रकदम्बकेभ्यो दुरिताचारदर्भाणि व्यपनीय तत्रोप्तसम्यक्त्वबीजानां श्रीमतामाचार्यवर्याणां विजयनेमिसूरीश्वराणां भवतापतप्तजन्तुजातविश्रान्तिविधानै-कमहीरुहायमाणचरणद्वयनिर्भरशुश्रूषाप्रभावतः प्राकृतस्याखिलविशेषादेशरूपैरुपेता तथा च संस्कृतस्य प्राकृतात्मकैः प्राकृतस्य च संस्कृतस्वरूपैर्गुर्जरभाषायाश्च प्राकृतात्मभिर्हारिवाक्यैरलङ्कृतेयं प्राकृतशब्दरूपावलिविनिर्मितास्ति। तत्र च प्रमादेन दृष्टिदोषेण वा कुत्रचिच्चेत्स्खलितं प्रतिभाति तन्महाशयैर्विद्वद्वर्यैः क्षन्तव्यं संशोधनीयं चेति शम् // प्रथमावृतेः