SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ 244 ... प्राकृतशब्दरूपावलिः अत्ताणाहिन्तो अत्ताणा (अप्पासुन्तो अप्पेसुन्तो अत्ताणो अत्तत्तो अत्ताओ अत्तत्तो अत्ताओ अत्ताउ अत्ताउ अत्ताहि अत्ताहि अत्तेहि अत्ताहिन्तो अत्ताहिन्तो अत्ता अत्तेहिन्तो अत्तासुन्तो अत्तेसुन्तो ।।अप्पाणस्स अप्पणो अप्पाणाणं अप्पाणं अप्पस्स अत्ताणस्स अत्ताणाणं अत्ताणं . / अत्तणो अत्तस्स . सप्तमी अप्पाणम्मिं अप्पाणे / अप्पाणेसुं अप्पेसुं अप्पम्मि अप्पे , [ अत्ताणेसुं अत्तेसुं . अत्ताणम्मि अत्ताणे . अत्तम्मि अत्ते संबोधनम् | हे अप्पाण हे अप्पाणो | हे अप्पाणा हे अप्पाणो हे अप्पा हे अप्प , (हे अप्पा हे अत्ताणो हे अप्पो हे अत्ताण हे अत्ताणा हे अत्ता / हे अत्ताणो हे अत्ता हे अत्त हे अत्तो // भस्मात्मनोः पो वा // 8 / 2 / 51 // इत्यनेनात्मन्शब्दे संयुक्तस्य पो वा भवति // पुंस्यन आणो राजवच्च // 8 / 3 / 56 // इत्यनेन पुल्लिङ्गे वर्तमानस्यानन्तस्य स्थाने आण इत्यादेशो वा। आणादेशे च देववत् / पक्षे। राज्ञः / / 8 / 3 / 49 // इत्यनेनान्त्यस्य सौ परे वात्वम् तेन अप्पा इति रूपं सिद्धम् / पक्षे / अप्पो इति देववत् / अतः से?ः, इत्यादयः प्रवर्तन्ते / अधो मनयाम् / / 8 / 2 / 78 // इत्यनेन संयुक्तस्याधो वर्तमानस्य मस्य लुग् भवंति तेन अत्ता आणादेशे च अत्ताणो इति सिद्धम् / पक्षे अत्तो इति तस्यापि रूपाणि देववत् / यदा प्रथमैकवचने सेरात्त्वे कृते सति अप्पा अत्ता इति hic che
SR No.004478
Book TitlePrakrit Shabda Rupavali
Original Sutra AuthorHemchandracharya
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy