SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ 228 . प्राकृतशब्दरूपावलिः ॥अथ गौरीशब्दः // एकवचनम् बहुवचनम्। प्रथमा गोरीआ गोरी गोरीआ गोरीउ / गोरीओ गोरी इत्यादि / ईतः सेश्चावा // 8 / 3 / 28 // इत्यनेन स्त्रियां वर्तमानान्नाम्नः सेर्जस्-शसोश्च स्थाने आकारो वा / आप्पक्षे मालावद्रूपाणि भवन्ति / ॥अथ हसन्तीशब्दः // . एकवचनम् , बहुवचनम् प्रथमा हसन्तीआ हसन्ती / हसन्तीआ हसन्तीउ हसन्तीओ हसन्ती .. इत्यादि ॥अथ सखीशब्दः // . एकवचनम् बहुवचनम् प्रथमा सहीआ सही / सहीआ सहीउ सहीओ सही द्वितीया सहि सहीआ सहीउ सहीओ सही तृतीया / सहीअ सहीआ सहीहि सहीहिँ / सहीइ सहीए / सहीहिं इत्यादि . ॥अथ लक्ष्मीशब्दः / / एकवचनम् बहुवचनम् प्रथमा लच्छीआ लच्छी लिच्छीआ लच्छीउ लच्छीओ लच्छी
SR No.004478
Book TitlePrakrit Shabda Rupavali
Original Sutra AuthorHemchandracharya
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy