SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ 203 प्राकृतशब्दरूपावलिः इत्यनेनैषु संयुक्तस्य ही वा भवति / एवं दुःखशब्दस्यापि दुहं, दुक्खं इत्यादि। // अथ घृतशब्दः॥ एकवचनम् बहुवचनम् प्रथमा घयं घयाइँ घयाइं घयाणि __इत्यादि ॥अथ तृणशब्दः॥ एकवचनम् बहुवचनम् प्रथमा . तणं . तणाइँ तणाई तणाणि इत्यादि ॥अथ कृतशब्दः॥ . एकवचनम् . बहुवचनम् प्रथमा कयं . कयाइँ कयाइं कयाणि / ____इत्यादि / / ऋतोऽत् / / 8 / 1 / 126 // इत्यनादेर्ऋकारस्य अत्त्वम् / ॥अथ नूपुरशब्दः // एकवचनम् प्रथमा . . निउरं नेउरं नूउरं। इत्यादि वनवत् - इदेतौ नूपुरे वा / / 8 / 1 / 123 // इत्यनेन नूपुरशब्दे ऊत इत्-एत्-इत्येतौ वा भवतः /
SR No.004478
Book TitlePrakrit Shabda Rupavali
Original Sutra AuthorHemchandracharya
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy