________________ 202 प्राकृतशब्दरूपावलिः इत्यादि / / तोऽन्तरि / / 8 / 1 / 60 / / इत्यनेनान्तर्शब्दे तस्य अत एत्वं भवति। ॥अथ पद्मशब्दः॥ एकवचनम् बहुवचनम् प्रथमा पोम्मं पउमं / पोम्माइँ पोम्माइं पोम्माणि पउमाई (पउमाई पउमाणि इत्यादि / ओत्पद्ये // 8 // 1 // 61 // इत्यनेनादेरत ओत्त्वम् / पद्म-छद्म-मूर्ख-द्वारे वा / / 8 / 2 / 112 // इत्यनेनोद्भवति / एवं छद्मशब्दस्यापि छउमं, छम्मं इत्यादि / ॥अथार्द-शब्दः // एकवचनम् प्रथमा उल्लं ओल्लं अल्लं अदं / इत्यादि वनवत् उदोद्वाट्टै / / 8 / 1 / 82 // इत्यनेनाशब्दे आदेरात उद् ओच्च वा भवतः / . ॥अथ तीर्थशब्दः // एकवचनम् बहुवचनम् प्रथमा तूहं तित्थं तूहाइँ तूहाई तूहाणि तित्थाइँ तित्थाई तित्थाणि इत्यादि / / तीर्थे हे / / 8 / 1 / 104 // इत्यनेन तीर्थशब्दे हे सति ईत ऊत्वं भवति // दुःख-दक्षिण-तीर्थे वा / / 8 / 2 / 72 / /