SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ 181 प्राकृतशब्दरूपावलिः . वा॥ 8 / 3 / 27 // इत्यनेन स्त्रियां जस्-शसोः स्थाने उत्-ओत्• इत्येतौ सप्राग्दीघों वा भवतः // टा-डस्-डेरदादिदेद्वा तु ङसेः // 8 / 3 / 29 // इत्यनेन स्त्रियां नाम्नः परेषां य-ङस्-डीनां स्थाने प्रत्येकं अत्-आत्-इत्-एत्-इत्येते चत्वार आदेशाः सप्राग्दीर्घा भवन्ति ङसेस्तु वा // नात आत् // 8 / 3 / 30 // इत्यनेन स्त्रियां नाम्नः टा-ङस्-ङी-ङसीनामादादेशो न भवति / किं-यत्तद्भ्यो ङसः // 8 / 3 / 63 // इत्यस्मिन् सूत्रे बहुलाधिकारसद्भावात् किं-तद्भ्यामाकारान्ताभ्यामपि डासादेशो वा // ईद्भ्यः स्सा-से // 8 / 3 / 64 // इत्यनेन किमादिभ्य ईदन्तेभ्यः परस्य ङसः स्थाने स्सा-से इत्यादेशौ वा / आमो डेसिं // 8 / 3 / 61 // इत्यस्मिन् सूत्रे बहुलाधिकारात् स्त्रियामपि डेसिमित्यादेशो-भवति / नवानिदमेतदो हिं // 8 / 3 / 60 // इत्यस्मिन् सूत्रे बहुलाधिकारात् किं यत्तद्भ्यः स्त्रियामपि डेहिमित्यादेशो भवति / बाहुलकादेव किंयत्तदोऽस्यमामि // 8 / 3 / 33 // इति सूत्रेण सप्तम्येकवचनेऽपि ङीन भवति। . ॥अथ यच्छब्दस्य रूपाणि // एकवचनम् बहुवचनम् प्रथमा जा जीउ जीओ जीआ जी (जाउ जाओ जा द्वितीया जं. (जीउ जीओ जीआ जी जाउ जाओ जा तृतीया ।जीअ जीआ जीइ जीए जीहि जीहिं जीहिँ जाअ जाई जाए जाहि जाहिं जाहिँ पंचमी जाअ जाइ जाए जीओ जीउ जीअ जीआ जीइ जीहिन्तो जीसुन्तो
SR No.004478
Book TitlePrakrit Shabda Rupavali
Original Sutra AuthorHemchandracharya
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy