________________ 171 प्रथमा साहा प्राकृतशब्दरूपावलिः ॥अथ चन्द्रिकाशब्दः॥ एकवचनम् बहुवचनम् / प्रथमा चन्दिमा / चिन्दिमाउ चन्दिमाओ चन्दिमा ___इत्यादि // चन्द्रिकायां मः // 8 // 1 / 185 // इत्यनेन कस्य मः। ॥अथ शाखाशब्दः // . एकवचनम् .. बहुवचनम् साहाउ साहाओ साहा इत्यादि ॥अथ चपेटाशब्दः॥ . एकवचनम् बहुवचनम् प्रथमा / चविला चविडा . (चविलाउ चविलाओ . (चविला चविडाउ (चविडाओ चविडा इत्यादि / एत इद्वा वेदना-चपेटा-देवर-केसरे / / 8 / 1 / 146 / / इत्यनेन एत इत्त्वं वा / पक्षे चवेडा इत्याद्यपि // चपेटपाटौ वा / / 8 / 1 / 198 // इत्यनेन टस्य लो वा। ॥अथ यमुनाशब्दः // एकवचनम् बहुवचनम् प्रथमा जउँणा . .जउँणाउ जउँणाओ जउँणा इत्यादि