________________ प्राकृतशब्दरूपालिः. 169 ॥अथ शय्याशब्दः // एकवचनम् बहुवचनम् प्रथमा सेज्जा (सेज्जाउ सेज्जाओ / सेज्जा इत्यादि // एच्छय्यादौ / / 8 / 1 / 57 // इत्यनेन शय्याशब्दे आदेरस्य एत्त्वं / / द्य-य्य-र्यां जः // 8 / 2 / 24 // इत्यनेन जः / ॥अथ भार्याशब्दः // एकवचनम् - बहुवचनम् प्रथमा भज्जा भिज्जाउ भज्जाओ इत्यादि / चौर्यसमत्वात्, भारिया इत्याद्यपि मालावत् ॥अथ मृत्तिकाशब्दः // एकवचनम् ... बहुवचनम् प्रथमा मट्टिआ म ट्टिआउ मट्टिआओ . मट्टिआ इत्यादि - ॥अथ वार्ताशब्दः॥ एकवचनम् / बहुवचनम् प्रथमा वत्ता वट्टा वत्ताउ वत्ताओ वत्ता / वट्टाउ वट्टाओ वट्टा . .. इत्यादि