________________ . प्राकृतशब्दरूपावलिः सति // टो णा / / 8 / 3 / 24 // इत्यनेन पुंक्लीबे वर्तमानादिदुतः परस्य या इत्यस्य णा इत्यादेशः / / // इदुतो दीर्घः // 8 / 3 / 16 / / इत्यनेन इकारस्य उकारस्य च भिस्-भ्यस्-सुप्सु-परेषु दीर्घः // ङसि-ङसोः पुंक्लीबे वा // 8 / 3 / 23 // इत्यनेन पुंसि क्लीबे च वर्तमानादिदुतः परयोर्ड सिङसोर्णो इत्यादेशो वा / पञ्चम्येकवचने हिलुको निषेध्येते / पञ्चमीबहुवचने च हिनिषेध्यते // म्वावयेऔ वा // 8 / 3 / 89 // इत्यनेना-दसोऽन्त्यव्यञ्जनस्य लुकि दकारान्तस्य स्थाने ड्यादेशे. म्मौ परे अय इअ इत्यादेशौ वा। . ॥अथ युष्मच्छब्दः॥ एकवचनम् . बहुवचनम् प्रथमा / तं तुं तुवं. (भे तुब्भे तुज्झ / तुह तुमं . (तुम्ह तुम्हे उव्हे / तुम्हे तुज्झे द्वितीया | तं तुं तुमं तुवं तुज्झ तुब्भे तुम्हे / तुह तुमे तुए तुझे तुम्हे उव्हे भे तृतीया | भे दि दे ते तइ (भे तुब्भेहिं तुम्हेहिं तए तुमं तुमइ तुज्झेहि उज्झेहिं / तुमए तुमे तुमाइ उम्हेहिं तुम्हेहिं उव्हेहिं पंचमी / तइत्तो तुवत्तो तुब्भत्तो तुम्हत्तो तुमत्तो तुहत्तो तुज्झत्तो तुम्हत्तो तुब्भत्तो तुम्हत्तो उयहत्तो उम्हत्तो तुज्झत्तो | एवं दो-दु-हि-हिन्तोएवं पञ्चम्येकवचने दो / सुन्तोष्वप्युदाहार्यम् / दु-हिन्तो-लुक्ष्वप्युदाहार्यम् तुयह तुब्भ तुम्ह तुज्झ तहिन्तो