________________ प्राकृतशब्दरूपावलिः इत्यनेनेदमः / स्सि-स्स इत्येतयोः परयोरदादेशो वा / अमेणम् / / 8 / 3 / 78 // इत्यनेनेदमोऽमा सह इणमित्यादेशः / उर्मेन हः / / 8 / 3 / 75 // इत्यनेनेदमः कृतेमादेशात्परस्य डेर्मेन सह ह इत्यादेशो वा। ॥अथादस्शब्दः॥ एकवचनम् बहुवचनम् प्रथमा अह अमू अमुणो अमउ / अमओ अमवो अमू द्वितीया अमुं अमू अमुणो तृतीया अमुणा अमूहि अमूहि अमूहिँ पंचमी अमुणो अमूओ अमुत्तो अमूओ अमुउ अमुत्तो अमूउ अमूहिन्तो . अमूहिन्तो अमूसुन्तो षष्ठी अमुणो अमुस्स ... अमूणं अमूण सप्तमी (अयम्मि इअम्मि अमूसुं अमूसु अमुम्मि // वादसो दस्य होऽनोदाम् / / 8 / 3 / 87 // इत्यनेनादसो दकारस्य सौ परे ह इत्यादेशो वा // मुः स्यादौ / / 8 / 3 / 88 // इत्यनेनादसों दस्य स्यादौ मुरित्यादेशः / / // अक्लीबे सौ / / 8 / 3 / 19 // इत्यनेन सौ परे दीर्घ कृते अमू इति रूपम् // पुंसि जसो डउ डओ वा / / 8 / 3 / 20 // इत्यनेन इदुतः परस्य जसः स्थाने पुंसि अउ, अओ इत्यादेशौ डितौ वा भवतः // वोतो डवो / / 8 / 3 / 21 // इत्यनेन उदन्तात्परस्य जसः पुंसि डित् अवो इत्यादेशो वा / / जस्-शसोर्णो वा / / 8 / 3 / 22 // इत्यनेन इदुतः परयोर्जस्-शसोः पुंसि णो इत्यादेशो वा / / लुप्ते शसि / / 8 / 3 / 18 // इत्यनेन इदुतोर्दी? भवति शसि लुप्ते