SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ प्रथमा प्राकृतशब्दरूपावलिः . ॥अथ पूर्वशब्दः // एकवचनम् बहुवचनम् प्रथमा पुरिमो पुव्वो पुरिमे पुव्वे द्वितीया पुरिमं पुव्वं / पुरिमे पुव्वे / पुरिमा पुव्वा इत्यादि सर्ववत् // पूर्वस्य पुरिमः // 8 / 2 / 135 / / इत्यनेन पूर्वस्य स्थाने पुरिम इत्यादेशो वा भवति / एवं परावरोत्तरापराधरादयोऽकारान्ताः पुल्लिङ्गाः सर्ववज्ज्ञेयाः / ॥अथ दक्षिणशब्दः // .. एकवचनम् बहुवचनम् प्रथमा दाहिणो दक्खिणो. दाहिणे दक्खिणे . द्वितीया दाहिणं दक्खिणं / दाहिणे दक्खिणे / दाहिणा दक्खिणा तृतीया / दाहिणेणं दक्खिणेणं / दाहिणेहि दाहिणेहिं दाहिणेण दक्खिणेण / दाहिणेहिँ दक्खिणेहि दक्खिणेहिं दक्खिणेहिँ पंचमी / दाहिणत्तो. दाहिणाओ दाहिणत्तो दाहिणाओ दाहिणाउ दाहिणाहि दाहिणाउ दाहिणाहि दाहिणाहिन्तो दाहिणा दाहिणेहि दाहिणाहिन्तो दक्खिणत्तो दक्खिणाओ दाहिणेहिन्तो दाहिणासुन्तो दक्खिणाउ दक्खिणाहि दाहिणेसुन्तो दक्खिणत्तो दक्खिणाहिन्तो दक्षिणा दक्खिणाओ दक्खिणाउ दक्खिणाहि दक्खिणेहि
SR No.004478
Book TitlePrakrit Shabda Rupavali
Original Sutra AuthorHemchandracharya
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy