________________ श्रुत रनरत्नाकरे विण्णाणेण इट्ठनिप्फत्तीओ अणाकुलभावयाए किरिओवओगेण अपीडिए अव्वहिए सुहलेस्साए वड्ढइ, विज्जं च बहु मण्णइ, एवं कम्मवाहिगहिए अणुभूअजम्माइवेअणे, विण्णाया दुक्खरूवेणं, निविण्णे तत्तओ, तओ सुगुरुवयणेण अणुट्ठाणाइणा तमवगच्छिा पुव्वुत्तविहाणओ पवन्ने सुकिरिअं पव्वजं; निरुद्धपमायायारे असारसुद्धभोई मुञ्चमाणे कम्मवाहिणा, निअत्तमाणिट्ठविओगाईवेअणे, समु. वलब्भ चरणारुग्गं, पवड्ढमाणसुहभावे, तल्लाभनिव्वुईए तप्पडिबंधविसेसओ परीसहोवसग्गभावेवि तत्तसंवेअणाओ कुसलासयबुड्ढीथिरासयत्तेनाधम्मोवओगाओ, सया थिमिए तेउल्लेसाए पवड्ढइ, गुरु च बहु मन्नइ जहोचिअं असंगपडिवत्तीए, निसग्गपवित्तिभावेण एसा गुरुई विआहिआ भावसारा, विसेसओ भगवंतबहुमाणेणं, 'जो मं पडिमन्नइ से गुरुंति' तदाणा; अन्नहा किरिआ, अकरिआ, कुलडानारीकिरिआसमा गरहिआ तत्तवईणं, अफलजोगओ; विसण्णतत्तीफलमित्थ नायं, आवट्टे खु तप्फलं असुहाणुबंधे, आयओ गुरुबहुमाणो अवंझकारणत्तेण, अओ परमगुरुसंजोगो, तओ सिद्धि असंखयं एसेह सुहोदए पगिट्टतयणुबंधे भववाहितेगिच्छी, न इओ सुदरं परं, उवमा इत्थ न विजई, स एवं पण्णे, एवं भावे, एवं परिणामे, अप्पडिवडिए, वड्ढमाणे तेउल्लेसाए, दुवालसमासिएणं परिआएणं अइक्कमइ सव्वदेवतेउल्लेसं; एवमाह महामुणी; तओ सुके सुक्काभिजाई भवइ, पायं छिण्णकम्माणुबंधे, खवइ लोगसणं, पडिसोअगामी, अणुसोअनिवित्ते, सया सुहजोगे एस जोगी विआहिए; एस आराहगे सामण्णस्स, जहा गहिअपइण्णे सव्वोवहासुद्धे संधइ सुद्धगं भवं सम्मं अभवसाहगं-भोगकिरिआ सुरूवाइकप्पं, तओ ता संपुण्णा पाउ.