________________ पंचसुत्तं (5) सम्मं सिक्खमाइअइगुरुकुलवासी गुरुपडिबद्धे विणीए भूअत्थदरिसी; न इओ हिअं तत्तंति मन्नइ, सुस्सूसाइगुणजुत्ते तत्ताभिनिवेसा विहिपरे परममंतोत्ति अहिज्जइ सुत्तं, बद्धलक्खे आसंसाविप्पमुक्के आययही; स तमवेइ सब्वहा, तओ सम्मं निउंजइ, एअं धीराण सासणं, अण्णहा अणिओगो अविहिगहिअमंतनाएण अणाराहणाए न किंचि, सदणारंभाओ धुवं, इत्थ मग्गदेसणाए दुक्खं अवधीरणा अप्पडिवत्ती, नेवमहीअमहीअं अवगमविरहेण; न एसा मग्गगामिणो, विराहणा अणत्थमुहा, अस्थहेऊ, तस्सारंभाओ धुवं, इत्थ मग्गदेसणाए अणभिनिवेसो पडिवत्तिमित्तं किरिआरंभो, एवंपि अहीअं अही, अवगमलेसजोगओ, अयं सबीओ नियमेण, मग्मगामिणो खु एसा अवायबहुलास, निरवाए जहोदिए सुत्तुत्तकारी हवइ / पवयणमाइसंगए पंचसमिए तिगुत्ते, अणत्थपरे एअञ्चाए अविअत्तरस सिसुजणणिचायमाएण; घिअत्ते इत्थ केवली एअफलभूए, सम्ममेअं विआणइ दुविहाए परिण्णाए, तहा आसासपयासदीवं संदीणाऽथिराइभेअं, असंदीणथिरत्थमुज्जमइ जहासत्तिमसंभंते अणूसगे असंसत्तजोगाराहए भवइ, उत्तरुत्तरजोगसिद्धीए मुञ्चइ पावकम्मुणत्ति, विसुज्झमाणे आभवं भावकिरिअमाराहेइ, पसमसुहमा हवइ-अपीडिए संजमतवकिरिआए अव्यहिए परीसहोवसग्गेहिं, वाहिअसुकिरिआनाएणं; से जहा नामए केइ महावाहिगहिए अणुहूअतव्वेअणे विण्णाया सरूवेण निव्यिण्णे तत्तओ सुविज्जवयणेण सम्म तमवगच्छिअ जहाविहाणओ पवण्णे सुकिरिअं; निरुद्धजहिच्छाचारे, तुच्छपत्थभोई , मुञ्चमाणे वाहिणा, निअत्तमाणवेअणे समुवलब्भारोग्गं पवड्ढमाणतब्भावे तल्लाभनिव्वुईए तप्पडिबंधाओ सिराखाराइजोगेवि वाहिसमारुग्ग