________________ श्रुत नरनाकरे गुरुमाइभावेण, सवित्तिनिमित्तं च किञ्चकरणेण, चयमाणे संजमपडिवत्तीए साहुसिद्धीए, एस चाए अचाए, तत्तभावणाओ, अचाए चेव चाए, मिच्छाभावणाओ; तत्तफलमित्थ पहाणं परमत्थओ; धीरा एअदंसिणो आसन्नभव्वा; स ते सम्मत्ताइओसहसंपाडगेण जीवाविजा, अञ्चतिअं अमरणावंज्झबीअजोगेणं संभवाओ; सुपुरिसोचिअमेअं; दुप्पडिआराणि अ अम्मापिईणि, एस धम्मो सयाणं, भगवं इत्थ नाय-परिहरमाणे अकुसलाणुबंधि अम्मापिइसोगंति; एवमपरोवतावं सव्वहा सुगुरुसमीवे, पूइत्ता भगवते वीअरागे साहू अ, तोसिऊण विहवोचिअं किवणाई, सुप्पउत्तावस्सए सुविसुद्धनिमिते समहिवासिए विसुज्झमाणो महया पमोएणं सम्मं पव्वइज्जा, लोअधम्मेहितो लोगुत्तरधम्मगमणेण; एसा जिणाणमाणा महाकल्लाणत्ति न विराहिअव्वा बुहेणं, महाणस्थभयाओ सिद्धिकंखिणा // इति पञ्चजागहणविहिसुत्तं सम्मत्तं // 3 // * ** चउत्थं सुत्तं / स एवमभिपव्वइए समाणे सुविहिभावओ किरिआफलेण जुज्जइ विसुद्धचरणे महासत्ते न विवज्जयमेइ / एअ अभावेऽभिप्पेअसिद्धी उवायपवित्तीओ; नावियज्जत्थोणुवाए पयट्टइ, उववाओ अ साहगो निअमेण, तस्स तत्तश्चाओ; अण्णहा अइप्पसंगाओ; मिच्छ्यमयमेअं; से समलिट्ठकंचणे समसत्तुमित्ते निअत्तग्गहदुक्खे पसमसुहसमेए