________________ 39 पंचसुतं 5) मालंति; ता-अलमित्थ पडिबंधेणं, करेह मे अणुग्गह, उज्जमह एअं बुच्छिदित्तए, अहंपि तुम्हाणुमईए साहेमि एअं निम्विन्नो जम्ममरणेहिं; समिज्झइ अ मे समीहिअं गुरुपभावेणं; एवं सेसेवि बोहिज्जा तओ सममेएहिं सेविज धम्म, करिजोचिअकरणिज्जं, निरासंसो उ सव्वदा; एअं परममुणिसासणं / अबुज्झमाणेसु अ कम्मपरिणईए विहिज्जा जहासत्तिं तदुवकरणं आओवायसुद्धं समईए कयण्णुआ खु एसा; करुणा य धम्मप्पहाणजणणी जणम्मि, तओ अणुण्णाए पडिवज्जिज्ज धम्मं, अण्णहा अणुवहे चेव उवहिजुत्ते सिआ, धम्माराहणं खु हिअं सव्वसत्ताणं, तहा तहेअं संपाडिज्जा; सव्वहा अपडिवजमाणे चइजा ते अट्ठाणगिलाणोसहत्थचागनाएणं से जहा नामए केइ पुरिसे कहंचि कंतारगए अम्मापिइसमेए तप्पडिबद्धे वञ्चिज्जा, तेसिं तत्थ नियमघाई पुरिसमित्तासझे संभवओसहे महायंके सिआ तत्थ से पुरिसे तप्पडिबंधाओ एवमालोचिअ-न भवंति एए निअमओ ओसहमंतरेण, ओसहभावे अ संसओ, कालसहाणि अ एआणि, तहा संठविअ संठविअ तदोसहनिमित्तं सवित्तिनिमित्तं च चयमाणे साहू; एस चाए अचाए, अचाए चेव चाए, फलमित्थ पहाणं बुहाण, धीरा एअदंसिणो; स ते ओसहसंपायणेण जीवाविज्जा संभवाओ पुरिसोचिअमेअं; एवं सुक्कपक्खिए महापुरिसे संसारकंतारपडिए अम्मापिइसंगए धम्मपडिबद्ध विहरिजा, तेसिं तत्थ निअमविणासगे अपत्तबीजाइपुरिसमित्तासझे संभवंतसम्मत्ताइओसहे मरणाइविवागे कम्मायके सिआ, तत्थ से सुक्कपक्खिए पुरिसे धम्मपडिंबंधाओ एवं समालोचिअ-'विणस्संति एए अवस्सं सम्मत्ताइओसहविरहेण, तरस संपाडणे विभासा, कालसहाणि अ एआणि ववहारओ', तहा संट्ठविअ संह्रविअ इहलोगचिताए तेसिं सम्मत्ताइओसहनिमित्त विसिट्ठ