________________ श्रुत रत्नरत्नाकरे xxmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm कम्मापगमेणं उवेइ एअस्स जुग्गय, तहा संसारविरत्ते संविग्गो भवइ अममे अपरोवतावी विसुद्धे विसुद्धमाणभावे // इति साहुधम्मपरिभावणासुत्तं सम्मत्तं // 2 // *** तइयं सुत्तं / परिभाविए साहुधम्मे जहोदिअगुणे जइज्जा सम्ममेयं पडिजित्तए, अपरोवतावं परोवतावो हि तप्पडिवत्तिविग्धं, अणुपाओ खु एसो, न खलु अकुसलारंभओ हिअं, अप्पडिबुद्धे कहिंचि पडि. बोहिज्जा अम्मापिअरे, उभयलोगसफलं जीविअं, समुदायकडा कम्मा समुदायफलत्ति, एवं सुदीहो अ विओगो, अण्णहा एगरुक्खनिवासिसउणतुल्लमेअं, उद्दामो मच्चू पच्चासण्यो अ / दुल्लहं मणुअत्तं समुद्दपडिअरयणलाभतुल्लं; अइप्पभूआ अण्णे भवा दुक्खबहुला मोहंधयारा अकुसलाणुबंधिणो, अजुग्गा सुद्धधम्मस्स; जुग्गं च एअं पोअभूअं भवसमुद्दे, जुत्तं सकज्जे निउंजिउं, संवरठुइअच्छिदं नाणकण्णधारं तवपवणजवणं। खणे दुल्लहे सव्वकजोवमाईए सिद्धिसाहगधम्मसाहगत्तेण, उवादेआ य एसा जीवाणं-जं न इमीए जम्मो, न जरा, न मरणं, न इट्ठविओगो। नाणिट्ठसंपओगो, न खुहा, न पिवासा, न अण्णो कोइ दोसो, सव्वहा अपरतंतं जीवावत्थाणं, असुभरागाइरहिअं संतं सिवं अव्वाबाहंति, विवरीओ अ संसारो इमीए-अणवट्ठिअसहावो, इत्थ खलु सुहीवि असुही, संतमसंतं, सुविणुव्व सव्वमाल