________________ पंचसुत्तं (5) दीणयं, न गच्छिज्ज हरिसं, न सेविज्जा वितहाभिनिवसं, उचिअमणपवत्तगे सिआ; न भासिज्ञा अलिअं, न फरुसं, न पेसुन्नं, नाणिबद्धं, हिअमिअभासगे सिआ; एवं न हिंसिजा भूआणि, न गिहिज्ज अदत्तं, न निरिक्खिज परदारं, न कुजा अणत्थदंडं, सुहकायजोगे सिआ, तहा लाहोचिअदागे लाहोचिअभोगे लाहोचिअपरिवारे लाहोचिअनिहिकरे सिआ; असंतावगे परिवारस्स, गुणकरे जहासत्ति, अणुकंपापरे, निम्ममे भावणं, एवं खु तप्पालणेवि धम्मो, जह अन्नपालणेत्ति; सव्वे जीवा पुढो पुढो, ममत्त बंधकारणं; तहा तेसु तेसु समायारेसु सइसमण्णागए सिआ, अमुगेहं अमुगकुले अमुगसिस्से अमुगधम्मट्ठाणट्ठिए; न मे तव्विराहणा न मे तदारंभो वुड्ढी ममेअस्स, एअमित्थ सारं, एअमायभूअं, एअं हिअं; असारमण्णं सव्वं, विसेसओ अविहिगहणेणं, एवमाह तिलोगबंधू परमकारुणिगे सम्मंसंबुद्धे भगवं अरहंतेत्ति, एवं समालोचिअ तदविरुढेसु समायारेसु सम्मं वट्टिजा, भावमगंलमेअं तन्निप्फत्तीए; तहा जागरिज धम्मजागरिआए, को मम कालो, किमअस्स उचिअं, असारा विसया, निअमगामिणो, विरसावसाणा, भीसणो मच्चू , सव्वाभावकारी अविनायाग़मणो अणिवारणिजो पुणो पुणोणुबंधी; धम्मो एअस्स ओसहं, एगंतविसुद्धो, महापुरिससेविओ सव्वहिअकारी निरइआरो परमाणंदहेज, नमो इमस्स धम्मस्स नमो एअधम्मपगासगाणं, नमो एअधम्मपालागणं नमो एअधम्मपरूगाणं नमो एअधम्मपवज्जगाणं, इच्छामि अहमिणं धम्म पडिवजित्तए, सम्म मणवयणकायजोगेहि होउ ममेअं कल्लाणं परमकल्लाणाणं जिणाणमणुभावओ, सुप्पणिहाणमेवं चिंतिजा पुणो पुणो, एअधम्मजुत्ताणमववायकारी सिआ, पहाणं मोहच्छेअणमेअं, एवं विसुज्झमाणे भावणाए