________________ श्रुत रत्नरत्नाकरे mmmmmmmmmmmmmmmmmmmmmmmmmmmm अह बिइयं सुत्तं। जायाए धम्मगुणपडिवत्तिसद्धाए भाविज्जा / एएसिं सरूवं पयइसुंदरत्तं अणुगामित्तं परोवयारित्तं परमत्थहेउत्तं, तहा दुरणुचरतं, भंगे दारुणतं, महामोहजणगत्तं; भूओ दुल्लहत्तंति, एवं जहासत्तीए उचिअविहाणेणं अञ्चंतभावसारं पडिवजिज्जा; तंजहा-थूलगपाणाइवायविरमणं 1 थूलगमुसावायविरमणं 2 थूलगअदत्तादाणविरमणं 3 थूलगमेहुणविरमगं 4 थूलगपरिग्गहविरमण 5 मिच्चाइ, पडिवजिऊण पालणे जइज्जा, सयाणागाहगे सिआ, सयाणाभावगे सिआ, सयाणापरतंते सिआ-आणा हि मोह विसपरममंतो, जलं रोसाइजलणस्स, कम्मवाहितिगिच्छासत्थ, कप्पपायवो सिवफलस्स, वजिज्जा अधम्ममित्तजोगं चिंतिजाभिणवपाविए गुणे, अणाइभवसंगए अ अगुणे, उदग्गसहकारितं अधम्ममित्ताणं, उभयलोगगरिहितं, असुहजोगपरंपरंच, परिहरिजा सम्मं लोगविरुद्धे, करुणापरे जणाणं, न खिसाविज्ज धम्मं, संकिलेसो खु एसा, परमबोहिबीअमबोहिफलमप्पणोत्ति, एवमालोएजा-न खलु इत्तो परो अणत्थोअंधत्तमेअं संसाराडवीए, जणगमणिठ्ठावायाणं, अइदारुणं सरूवेणं, असुहाणबंधमञ्चत्थं; सेविज धम्ममित्त विहाणेणं, अंधो विवाणुकट्टाए, वाहिए विव विजे, दरिदो विव ईसरे, भीओ विव महानायगे, न इओ सुंदरतरमन्नंति बहुमाणजुत्ते सिआ, आणाकंखी, आणापडिच्छगे आणाअविराहगे, आणानिप्फायगेति; पडिवन्नधम्मगुणारिहं च वट्टिजा गिहिसमुचिएसु गिहिसमायारेसु, परिसुद्धाणुट्ठाणे, परिसुद्धमणकिरिए, परिसुद्धवइकिरिए, परिसुद्धकायकिरिए, वज्जिज्जाऽणेगोवघायकारणं गरहणिज्जं बहुकिलसं आयइविराहगं समारंभ, न चिंतिज्जा परपीडं न भाविजा