________________ // 64 // // 65 // मूढा - स्ते नरामय यैन भूषितम् / // 66 // यदि या // 67 // // 68 // // 69 // नानारत्नसमाकीर्णं - हरिहाटकनिर्मितैः। . . कण्ठकैः कुण्डलैः कान्तः, कङ्कटैः कर्णपूरकैः .. हारिहारैर्महामूल्यैः, कङ्कणैर्बीजपूरकैः / सद्रत्नस्वर्णपद्मादि - भूषणैर्भवभेदिनम् शान्तं कान्तं शिवं सौम्यं, जिनबिम्बं यैर्न भूषितम् / श्रीणां कर्मकरा मूढा - स्ते नरा मूर्खशेखराः यदि ब्रूयान्नरः कोऽपि, पूजया किं प्रयोजनम् / वीतरागस्य ? वाच्योऽसौ, सत्यमेव त्क्योदितम् शीतोष्णकालयोर्यद्व - ज्जनो यत्नेन सेवते / जलानलौ तयोर्नैव, गुणः कोऽपि प्रजायते तथापीहोपकारोऽस्ति, तत्सेवाकारिणामलम् / एवमेव स विज्ञेयो, जिनपूजाविधायिनाम् रागद्वेषसमुद्भूत - ग्रन्थेरत्यन्तदुर्भिदः / यदि भो ! भेदने वाञ्छा, कुरुध्वं तज्जिनार्चनम् जिनार्चनान्महापुण्यं, महापुण्याच्च सम्पदः / . सम्पदः शिष्टलोकस्य, स्वर्गमोक्षप्रसाधिकाः प्राणैः प्राहुणकप्रायैः, विशरारुणि शरीरके / करिकर्णचले वित्ते, चित्ते चिन्तासमाकुले एतदेव हि साफल्यं, जन्मजीवितयोर्जनाः ! / यज्जिने क्रियते पूजा, त्रिसन्ध्यं शुद्धचेतसा. जिनं पूजयतो यस्य, यान्त्यहानि निरन्तरम् / तस्यैव सफलं वित्तं, स पुमान् स च पण्डितः प्रणिधानमपि प्राहु - जिनपूजनगोचरम् / .. स्वर्गादिसाधनायालं, दुर्गताया इव स्त्रियः // 70 // // 71 // // 72 // // 73 // // 74 // // 75 // 100