________________ निध्यङ्गवृत्तिमिषतः, प्रादुर्विहितानि नवनिधानानि / श्रीमदभयदेवार्यैः, जिनचन्द्रपदाम्बुजादित्यैः।। 29 / / सर्वसूरिशिरोरलै-र्बभूवे जिनवल्लभैः। युगप्रधानपदवीशैः, श्रीजिनदत्तसूरिभिः।। 30 / / ततो जिनेन्दुसूरीन्द्रा, राजपर्षदि हर्षदा। श्रीजिनपतिसूरीन्द्राः, तदनु श्रीजिनेश्वराः।। 31 / / श्रीमज्जिनप्रबोधाः, जिनचन्द्रयतीश्वराश्च कुशलकराः। जिनकुशलसूरिगुरवः, श्रीमज्जिनपद्मसूरिवराः।। 32 / / लब्धाब्धयः श्रीजिनलब्धिसूरयः, श्रीजैनचन्द्रादिमसूरिसूरयः। जिनोदयाः सर्वजनोदये क्षमाः, तदन्वये श्रीजिनराजसूरयः।। 33 / / तदीय पट्टार्णवपूर्णिमेन्दवो, विराजि तेजो जितभास्करांशवः। विद्यागुणै रञ्जितसर्वसूरयो, जयत्वमी श्रीजिनभद्रसूरयः।। 34 / / तेषां गुरुणामुपदेशमाप्य सत्पुत्रयुक्तो हरिराजदक्षः। / अलीलिखच्चागमलक्षपूर्वं, सुवर्णवर्णं वरकल्पशास्त्रम्।। 35 / / निध्यन्तरिक्षपक्षाब्दे (1509), लेखितं कल्पपुस्तकम्। विबुधैर्वाच्यमानं तदा चन्द्रं जयताच्चिरम्।। 36 / / पं. मुनिसोमगणिना प्रशस्तिकृतोऽस्ति मङ्गलम्। पत्र 3, साइज 10x4, पंक्तिं 8-9, अक्षर 28-30 [अनुसंधान अंक-४७] 000 260 लेख संग्रह