________________ चतुःशरणप्रकीर्णकम् खण्डः-३ ___. 128 पावियपरमाणंदा गुणनीसंदा विदिण्णभवकंदा / लहुईकयरविचंदा सिद्धा सरणं खवियदंदा / / 28 / / टि. ज्ञानादिगुणसाराः / विदीर्णः- विदारितः- क्षीणः, संसारकन्दाः द्वन्द्वाः / / 28 / / . अव. प्रापितपरमानन्दा प्रकृष्टानन्दाः प्रमोदाः / भविनां भक्तिवतां पुरुषाणां गुणानां निस्यन्दः समूहो येषां ते गुणनिस्यन्दाः / विदीर्ण-विदारितभवकन्दाः / लघुकीकृतरविचन्द्राः महसा सोम्यगुणेन। क्षपिता-निराकृतद्वन्द्वाः त्यक्तेन्द्रियसङ्ग्रामा यः / / 28 / / बाला. पाम्यो परम आणंद जेणे, लाधो गुणनो सार जेणे, विदारयो संसारनो कांदो जेणे, लहुडा कीधा जीत्या सूर्य और चंद्रमा जेणे एहवा श्रीसिध्ध सरण होजो खपाव्या दंद कलेस छइं जेणें / / 28 / / उवलद्धपरमबंभा दुल्लहलंमा विमुक्कसंरंभा / . भुवणघरधरणखंभा सिद्धा सरणं निरारंभा / / 29 / / टि. दुर्लभो लम्भो लाभो मुक्तिप्राप्तिलक्षणो येषाम् / करणीयपदार्थेषु त्यक्तसंरम्भः आटोपः / भुवनगृहस्य दुर्गतिकूपोद्धरणस्तम्भाः / आरम्भेभ्यः कृत्यप्रयोजनेभ्यो निर्गता बहिर्भूताः / / 29 / / अव. उपलब्धं प्राप्तं परमं प्रधानं कैवललक्षणं ब्रह्म यैः / दुर्लभो लम्भो लाभो येषां ते / विमुक्त त्यक्त-संरम्भासम्भ्रमाः / त्रिभुवनगृहधरणे स्तम्भा इव स्तम्भाः / निर्गता आरम्भाः / / 29 / / बाला. पाम्युं छइ परम ब्रह्मज्ञान जेणे, दुर्लभ छे पामबुं जेहनूं, मुक्युं छइ उत्सुकपणुं जेणे, जगरूपीउं जे घर तेहनें थोभवाने थंभ सरिखा एहवा श्रीसिध्ध सरण होजो आरंभरहित / / 29 / / सिद्धसरणेण नयबंभहेउसाहुगुणजणियअणुराओ / मेइणिमिलंतसुपसत्थमत्थओ तत्थिमं भणइ / / 30 / / टि. नयः नेगमाद्यरूपलक्षितं यद् ब्रह्म श्रुतज्ञानं तस्य ये हेतवः कारणभूताः साधुगुणाः विनयाद्याः ||30|| अव. नया नैगमादयस्तेषां नयनं यत् बह्म तस्य ब्रह्मणो हेतवो ये साधुगुणास्तेषु जनितः कृतोऽनुरागो यस्य स / केन ? सिद्धशरणेन / मेदिन्यां धात्र्यां मिलत्सुप्रशस्तमस्तको तत्रेदं भणति / / 30 / / बाला. नैगम-१, संग्रह-२, व्यवहार-३, ऋजूसूत्र-४, शब्द-५, समभिरूढ-६, एवंभूत-७ ए.साते नयनां नाम / सिध्धने स्मरण करीनइ जे नैगम संग्रहादिक तेणइ संयुक्त जे बंभ कहेतां श्रुतज्ञान तेहनुं हेतु कारण एहवा जे साधुना गुण विनयादिक तेहनै विषे जणिय कहेतां उपजाव्यो अणुराग कहेतां भगतिराग