________________ अन्तरङ्गम्] [9 नाम व्याख्या गाथा अन्तरङ्गम् अन्तरद्वारम् अन्तरात्मा 10/6 अन्यमुत् अपकारक्षमा = अभ्यन्तरपरिणामप्राप्तम् / उ.र. 67 = पुनः प्राप्ति:-प्रतिपतितस्य सतोऽन्यो लाभस्तन्मध्यः कालः / गु. 4/133 = कायादेः समधिष्ठायको भवत्यन्तरात्मा तु // यो.शा. 12/7 = चित्तरूपः / द्वा. = तत्त्वश्रद्धा ज्ञानं महाव्रतान्यप्रमादपरता च / मोहजयश्च यदा स्यात् तदांतरात्मा भवेद् व्यक्तः // 23 // अध्या. 20/23 = तदधिष्ठायकः (कायाद्यधिष्ठायकः), सम्यग्दर्शनादिपरिणतस्त्वन्तरात्मा, * ततः परं (गुणस्थानत्रयादुपरि) क्षीणमोहगुणस्थानं यावदन्तरात्मा / अ.म.. 125 * = प्रकृतकार्यान्यकार्यप्रीतिः / षो. 14/3 = मम दुर्वचनाद्यसहमानस्यायमपकारी भविष्यतीत्याशयेन -क्षमां कुर्वतः / द्वा. 28/7 = अवराहा खलु सल्लं एयं मायाइभेयओ तिविहं / वि. 15/13 = सर्वभावेषु मूळयास्त्यागः स्यादपरिग्रहः / यदसत्स्वपि जायेत मूर्च्छया चित्तविप्लवः // 24 // यो.शा. 1/24 = ये मन्दमतयोऽगीतार्था अपरिणतजिनवचनरहस्यास्ते / गु. 1/49 = आत्यन्तिको दुःखविगम इति / ध. 133 = विशेषोक्तो विधिः / उ.प. 781 = उत्सर्गानुरोधी / अ.म. = सूत्राबाधया गुरुलाघवालोचनपरोऽधिकदोषनिवृत्त्या शुभः, शुभानुबन्धी, महासत्त्वासेवित उत्सर्गभेद एव / ल.वि. = अध्वामौदर्यादिषु तद्विधायकम् / उ.र. 133 = उत्सृष्टविध्युत्तरविधिप्रधानम् / उ.र. 133 = विध्येकवाक्यतापन्नविशेषनिषेधपरम् / उ.र. 133 = अवगृहीते विषये सम्यगसम्यगिति गुणदोषविचारणा अध्यवसायापनोदोऽपाय: अपराधाः अपरिग्रहव्रतम् // अपरिणामाः अपवर्गः अपवादः // // अपवादसूत्रम् अपवादापवादसूत्रम् अपवादोत्सर्गसूत्रम् अपायः